Sri Dhumavati Mahavidya
Ashtottaram
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
धूं धूं धूमावती स्वाहा स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री धूमावती महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री धूमावती अष्टोत्तर शतनाम स्तोत्रं करिष्ये
(जलं स्पृशतु)
अथ श्री धूमावती अष्टोत्तर शतनाम स्तोत्र पठनं
ईश्वर उवाचः
ॐ धूमावती धूम्रवर्णा
धूम्रपान परायणा ।
धूम्राक्ष मथिनी धन्या
धन्य स्थान निवासिनी ।।
अघोरमंत्र संतुष्टा
अघोराचार मंडिता ।
अघोरमंत्र संप्रीता
अघोरमनु पूजिता ।।
अट्टाट्टहास निरता
मलिनांबर धारिणी
वृद्धा विरूपा रुद्राणी
विद्या च विरळद्विजा ।।
प्रवृद्धघोणा कुमुखी
कुटिला कुटिलेक्षणा ।
कराळी च कराळास्या
कंकाळी शूर्पधारिणी ।।
काकध्वजा रथारूढा
केवला कठिना कुहूः ।
क्षुत्पिपासार्दिता नित्या
ललज्जिह्वा दिगंबरी ।।
दीर्घोदरी दीर्घरवा
दीर्घांगी दीर्घमस्तका ।
विमुक्तकुंतला कीर्त्या
कैलास स्थानवासिनी ।।
क्रूरा कालस्वरूपा च
कालचक्र प्रवर्तिनी ।
विवर्णा चंचला दुष्टा
दुष्ट विध्वंसकारिणी ।।
चंडी चंड स्वरूपा च
चामुंडा चंडनिस्वना ।
चंडवेगा चंडगतिः
चंडमुंड विनाशिनी ।।
कपालिनी चित्ररेखा
चित्रांगी चित्ररूपिणी ।
कृष्णाकपर्दिनी कुल्ळा
कृष्णरूपा क्रियावती ।।
कुंभस्तनी मदोन्मत्ता
मदिरापान विह्वला ।
चतुर्भुजा ललज्जिह्वा
शत्रुसंहार कारिणी ।।
शवारूढा शवगता
श्मशानस्थान वासिनी ।
दुराराध्या दुराचारा
दुर्जन प्रीतिदायिनी ।।
निर्मांसा च निराहारा
धूम्रहस्ता वरान्विता ।
कलहा च कलिप्रीता
कलिकल्मष नाशिनी ।।
महाकाल स्वरूपा च
महाकाल प्रपूजिता ।
महादेव प्रिया मेधा
महासंकट नाशिनी ।।
भक्तप्रिया भक्तगतिः
भक्त शत्रु विनाशिनी ।
भैरवी भुवना भीमा
भारती भुवनात्मिका ।।
भेरुंडा भीमनयना
त्रिनेत्रा बहुरूपिणी ।
त्रिलोकेशी त्रिकालज्ञा
त्रिस्वरूपा त्रयी तनुः ।।
तिमूर्तिश्च तथातन्वी
त्रिशक्तिश्च त्रिशूलिनी ।
इति धूमा महत् स्तोत्रं
नाम्नामष्टशतात्मकम् ।।
मयाते कथितं देवि
शत्रुसंघ विनाशनम् ।
कारागारे रिपुग्रस्ते
महोत्पाते महाभये ।।
इदं स्तोत्रं पठेन् मर्त्यो
मुच्यते सर्व संकटैः ।
गुह्यात् गुह्यतरं गुह्यं
गोपनीयं प्रयत्नतः ।।
चतुष्प दार्थदं नॄणां
सर्व संपत् प्रदायकम् ।।
इति श्री धूमावती अष्टोत्तर शतनाम स्तोत्रं समाप्तम्
Sri Dhumavati Mahavidya
Ashtottaram
Atha Sankalpaha :
Om Sri Dasa Mahavidya Devatabhyo Namaha
Dhoom Dhoom Dhumavati Swaha
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyo Namaha Om
Atmasakshatkara Praptyardham,
Tantrika Sugnana Sidhyardham,
Sri Dhumavati Mahadevi Sheeghra Kataksha, Sidhyardham,
Ashtaishwarya Praptyardham,
Sarvaabhishta Prapti Sidhyardham
Kashta Nashta Dukha Bhaya Shatru Vinashanardham
Sarvapeeda Nivaranardham
Paramananda Prapti Sidhyardham
Sri Dhumavati Ashtottara Shatanama Stotram Karishye.
Take some water in a glass and touch the water.