Sri Tripura Bhairavi Mahavidya
Hridayam
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
हस्रौं हसलरीं ह्रस्रौं ऐं क्लीं सौं
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री त्रिपुर भैरवी शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री त्रिपुर भैरवी हृदय स्तोत्रं करिष्ये
(जलं स्पृशतु)
अथ श्री त्रिपुर भैरवी हृदय स्तोत्र पठनं
मेरौ गिरिवरे गौरी
शिवध्यान परायण ।
पार्वती परि पप्रच्छ
परानुग्रह वांछय ।।
श्री पार्वत्युवाच
भगवान त्वत् मुखांभोजात्
श्रुताधर्मान् अनेकशः ।
पुनः श्रोतुं समिच्छामि
भैरवी स्तोत्रमुत्तमं ।।
श्री शंकर उवाच
शृणुदेवी प्रवक्ष्यामि
भैरवी ह्रिदयाह् वयं ।
स्तोत्रंतु परमं पुण्यं
सर्व कल्याणकारकम् ।।
यस्य श्रवणमात्रेण
सर्वाभीष्टं भवेत् ध्रुवं ।
विना ध्यानादिना वापि
भैरवी परितुष्यति ।।
ॐ अस्य श्री भैरवी हृदय मंत्रस्य
दक्षिणामूर्ति: ऋषिः
पंक्तिः छंदः
भयविध्वंसिनी भैरवी देवता
हकारो बीजं रीं शक्तिः रैः कीलकं
सर्व भयविध्वंसनार्थे
पाठे विनियोगः
अथ करन्यासः
ॐ ह्रीं अनुगुष्ठाभ्यां नमः
Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.
ॐ श्रीं तर्जनीभ्यां नमः
Repeat the same movement as explained above.
ॐ ऐं मध्यमाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and middle fingers.
ॐ ह्रीं अनामिकाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and ring fingers.
ॐ श्रीं कनिष्ठिकाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and little fingers.
ॐ ऐं करतलकरप्रुष्टाभ्यं नमः
Meet your right and left hands such that the right one should be on the left, and massage each other.
इति करन्यासः
अथ हृदयन्यसः
ॐ ह्रीं हृदयाय नमः
Touch the heart chakra with your right hand.
ॐ श्रीं शिरसे स्वाहा
Touch the top of your head with your right hand.
ॐ ऐं शिखायै वषट्
Touch the back of your head with your hand and make a round about and clap.
ॐ ह्रीं कवचाय हुं
Touch your ears with two hands crossed.
ॐ श्रीं नेत्रत्रया यौषट्
Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.
ॐ ऐं अस्त्राय फट्
Touch in between your chest with your hand and clap.
इति हृदयन्यसः
ध्यानं
देवैः ध्येयां त्रिनेत्रामसुरभट
घनारण्य घोराग्निरूपां
रौद्रीं रक्तां बराढ्यां
रति घटघटित
सरोजयुग्मोग्ररूपाम्
चंद्रार्धब्राजि भव्याभरणकर
लसत् बालबिंबां भवानीं
सिंदूरा पुरितांगीं
त्रिभुवन जननीं भैरवीं भावयामि ।।
पंचचामरवृत्तं
भवभ्रमत समस्त भूत
वेदमार्गदायिनीं
दुरंत दुःख दारिणीं विदारिणीं
सुरद्रुहाम् भवप्रदां भावांधकार
भेदन प्रभाकरां मितप्रभां
भवच्छिदां भजामि भैरवीं सदा ।।
उरः प्रलंबिताहिमाल्य
चंद्रबालभूषणां
नवांबुद प्रभां सरोज
चारुलोचनत्रयां सुपर्वबृंद
वंदितां सुरापदंतकारकां
भवानुभावभाविनीं
भजामि भैरवीं सदा ।।
अखंडभूमि मंडलैक भारधीर
धारिणीं सुभक्ति भावितात्मनां
विभूतिभव्यदायिनीं
भवप्रपंच कारिणीं विहारिणीं
भवांबुधौ भवस्यहृद्यभाविनीं
भजामि भैरवीं सदा ।।
शरच्चमत् कृतार्ध चंद्र
चंद्रिकाविरोधिकां प्रभावती
मुखाब्जा मंजुमाधुरी मिलद्गिरां
भुजंगमालया नृमुंडमालया
च मंडितां सुभक्ति मुक्ति भूतिदां
भजामि भैरवीं सदा ।।
सुधांशु सूर्यवह्नि
लोचनत्रयान् विताननां
नरांतकांतक प्रभूति
सर्वदत्तदक्षिणां समुंड
चंड खंडन प्रचंड चंद्रहासिनीं
तमोमति प्रकाशिनीं
भजामि भैरवीं सदा ।।
त्रिशूलिनीं त्रिपुंड्रिनीं त्रिखंडिनीं
त्रिदंडिनीं गुणत्रयातिरिक्त
मप्यचिन्त्य चित् स्वरूपिणीं
सुवासवाऽदितेयवैरि
बृंदवंशभेदिनीं भवप्रभाव
भाविनीं भजामि भैरवीं सदा ।।
सुदीप्तकोटि बालभानु मंडल
प्रभांगभां दिगंतदारि तांधकार
भूरिपुंज पद्धतिं द्विजन्म
नित्यधर्मनीति वृद्धिलग्न मानसां
सरोज रोचिराननां
भजामि भैरवीं सदा ।।
चलत् सुवर्णकुंडल प्रभोल्ल
सत्कपोलरुक् समाकुलान
नांबुजस्थ शुभ्रकीरनासिकां
सचंद्र बालभैरवास्य दर्शन
स्प्रुहच्चकोरनीलकंज दर्शनां
भजामि भैरवीं सदा ।।
इदं हृदाख्यसंगत
स्तवं पठंतियोऽनिशं
पतंति ते कदापि नांधकूप
रूपवद्भवे भवंति च प्रभूतभक्ति
मुक्तिरूप उज्ज्वलाः
स्तुताप्रसीदति प्रमोद
मानसा च भैरवी सदा ।।
यशोजो जगत्यजस्रं
उज्वलं जयत्यलंसमो
न तस्य जायते
पराजयोंजसा जगत्रये
सदास्तुतिं शुभामिमां
पठत्यनन्य मानसो भवंतितस्य
संपदोऽपि सततं शुभप्रदाः ।।
जप पूजादिकाः सर्वाः
स्तोत्र पाठादिकाः चयाः
भैरवीहृदयस्यास्य
कलां नार्हंति षोडशीम् ।।
किमत्रबहुनोक्तेन
शृणुदेवि महेश्वरी
नातः परतरं किंचित्
पुण्यमस्ति जगत्त्रये ।।
इति श्री भैरवीकुल सर्वस्वे श्री भैरवी हृदयस्तोत्र पठनं संपूर्णम्
हं ।हं ।हं ।
Atha Sankalpaha :
Om Sri Dasa Mahavidyā Dēvatābhyō Namaha
Hasraum Hasakala Reem Hrasraum Aim Kleem Saum
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyartham,
Tāntrika Sugnāna Siddhyartham,
Sri Tripura Bhairavi Mahādevi Shīghra Katāksha, Siddhyartham,
Ashṭaishwarya Prāptyardham,
Sarvābhīshṭa Prāpti Siddhyartham
Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham
Sarvapīḍa Nivaraṇārtham
Paramānanda Prāpti Siddhyartham
Sri Tripura Bhairavi Hridaya Stotram Karishyē.
Take some water in a glass and touch the water.
Atha Sri Tripura Bhairavi Hridaya Stotra Paṭanam
Mērau Giri Varē Gaurī
Shiva Dhyāna Parāyaṇa ।
Pārvati Pari Paprachcha
Parānugraha Vānchaya ।।
Sri Pārvatyuvācha
Bhagavān Tvat Mukhāmbhōjāt
Shritā Dharmān Anēkashaha ।
Punaha Shrōtum Samichchāmi
Bhairavistōtramuttamam ।।
Sri Shankara Uvācha
Shruṇudēvi Pravakshyāmi
Bhairavi Hridayāhvayam ।
Stōtramtu Paramam Puṇyam
Sarva Kalyāṇakārakam ।।
Yasya Sravaṇamātrēṇa
Sarvābīshtam Bhavētdhruvam ।
Vinā Dhyānādinā Vāpi
Bhairavi Paritushyati ।।
Om Asya Sri Bhairavi Hridaya Mantrasya
Dakshināmūrtihi Rishihi
Panktihi Chandaha
Bhayavidhvamsini Bhairavi Dēvatā
Hakārō Beejam Reem Shaktihi Raihi Keelakam
Sarva Bhaya Vidwamsanārthe Pāṭhē Viniyōgaha
Atha Karanyāsaha
OM Hreem Anguṣhṭhābhyām Namaha
Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.
OM SreemTarjanibhyām
Repeat the same movement as explained above.
OM Aim Madhyamābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and middle fingers.
OM Hreem Anamikābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and ring fingers.
OM Sreem Kaniṣhṭikābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and little fingers.
OM Aim Karatalakara Pruṣhṭābhyām Namaha
Meet your right and left hands such that the right one should be on the left, and massage each other.
Iti Karanyāsaha
Atha Hridayanyāsaha
OM Hreem Hridayāya Namaha
Touch the heart chakra with your right hand.
OM Sreem Shirasē Swāhā
Touch the top of your head with your right hand.
OM Aim Shikhāyai Vashaṭ
Touch the back of your head with your hand and make a round about and clap.
OM Hreem Kavachāya Hum
Touch your ears with two hands crossed.
OM Sreem Nētratrayāya Yaushaṭ
Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.
OM Aim Astrāya Phaṭ
Touch in between your chest with your hand and clap.
Iti Hridayanyāsaha
Dhyanam
Dēvaihi Dhyēyām
Trinētrāmasurabhaṭa Ghānaraṇya Ghōrāgnirūpām
Raudrīm Raktāmbarāḍhyām
Rati Ghaṭaghaṭita
Sarōja Yugmōgrarūpām
Chandrārthabrāji Bhavyābharaṇakara
Lasat Bālabimbām Bhavānīm
Sindūra Pūritāngīm
Tribhuvana Jananīm Bhairavīm Bhāvayāmi ।।
Panchachāmaravrittam
Bhavabramat Samasta Bhūta
Vēdamārgadāyinīm
Duranta Dukha Dāriṇīm Vidāriṇīm
Suradruhām Bhavapradām Bhavāndhakāra
Bhēdana Prabhākarām
Mitaprabhām Bhavachchidām Bhajāmi Bhairavim Sadā ।।
Uraha Pralambitāhimālya
Chandrabālabhūshaṇām
Navāmbuda Prabhām Sarōja
Chārulōchanatrayām Supravabrinda
Vanditām Surāpadantakārakām
Bhavānu Bhāva Bhāvanīm
Bhajāmi Bhairavim Sadā ।।
Akhandabhūmi Manḍalaika Bhāradhīra
Dhāriṇīm Subhaktibhāvitātmanām
Vibhutibhavyadāyinīm
Bhavaprapancha Kāriṇīm Vihāriṇīm
Bhavāmbudhau Bhavasyahridyabhāvinīm
Bhajāmi Bhairavīm Sadā ।।
Sharachchamat Kritārdha Chandra
Chandrikāvirōdhikām Prabhāvatī
Mukhābja Manjumādhurī Miladgirām
Bhujangamālayā Nrumunḍamālayā
Cha Manḍitām Subhakti Mukti Bhūtidām
Bhajāmi Bhairavīm Sadā ।।
Sudhāmshu Sūryavahni
Lōchanatrayān Vitānanām
Narāntakāntaka Prabūti
Sarvadattadakshiṇām Samunḍa
Chanḍa Khanḍana Prachanḍa Chandrahāsinīm
Tamōmati Prakāshanīm
Bhajāmi Bhairavīm Sadā ।।
Trishūlinīm Tripunḍrinīm Trikhanḍinīm
Tridanḍinīm Guṇatrayātirikta
Mapyachintya Chitswarūpiṇīm
Suvāsavā ऽDitēyavairi
Brindavamshabhēdinīm Bhavaprabhāva
Bhāvinīm Bhajāmi Bhairavīm Sadā ।।
Sudeeptakōṭi Bālabhānu Manḍala
Prabhāngabhām Digantadāri Tāndhakāra
Bhūripunja Paddhatim Dvijanma
Nityadharmaneeti Virddhilagna Mānasām
Sarōja Rōchirānanām
Bhajāmi Bhairavīm Sadā ।।
Chalatsuvarṇakunḍala Prabhōlla
Satkapōlaruk Samākulāna
Nāmbhujastha Shubrakīra Nāsikām
Sachandra Bālabhairavāsya Darshana
Sprihachchakōraneelakanja Darshanām
Bhajāmi Bhairavīm Sadā ।।
Idam Hridākhyasangata
Stavam PaṭhantiyōऽNisham
Patanti Tē Kadāpi Nāndhakūpa
Rūpavadbhavē Bhavanti Cha Prabhūtabhakti
Muktirūpa Ujjwalāha
Stutāprasīdati Pramōda
Mānasā Cha Bhairavī Sadā ।।
Yashōjō Jagatyajasram
Ujjawalam Jayatyalamsamō
Na Tasya Jāyatē
ParājayōऽNjasā Jagattrayē
Sadāstutim Shubhāmimām
Paṭhatyananya Mānasō Bhavantitasya
Sampadōऽpi Satatam Shubhapradāha ।।
Japapūjādikāha Sarvāha
Stōtra Pāṭhādikāha Chayāha
Bhairavīhridayasyāsya
Kalām Nārhanti Ṣhōdashīm ।।
Kimatrabahunōktēna
Shruṇudēvi Mahēswarī
Nātaha Parataram Kinchit
Puṇyamasti Jagattrayē ।।