Sri Tripura Bhairavi Mahavidya
Kavacham
नियम और शर्त
न देयं परशिष्येभ्योऽ
साधकेभ्यः कदाचन ।।
- श्री महारुद्र की आज्ञा है कि गुरु यह कवच किसी गैर-शिष्य को अन्य शिष्यों को नहीं सिखाना चाहिए।
- इसलिए जिन भक्तों इस कवच का पाठ करते हैं उन्हें इस प्रकार संकल्प करना चाहिए।
- यदि आपके गुरु आत्म-साक्षात्कारी हैं तो इस गुरु से श्री त्रिपुर भैरवी महाविद्या सीखने के लिए उनसे अनुमति लें।
अन्यथा कहें“एतत् क्षणमेव अहं श्री रमणानंद महर्षिणः शिष्यःभवामि।”
इस क्षण में ही,मैं पूरे मनसे सिद्धगुरु श्री रामानंद महर्षि को अपने गुरु के रूप में स्वीकार करता हूं। - उससे वादा करें कि आप उसे कभी परेशान नहीं करेंगे, उस पर पूरी निष्ठा के साथ समर्पण करें और अंततः आत्म-साक्षात्कारी बनने का प्रयास करें।
- जिन्होंने उपरोक्त संकल्प कर लिया हो और मुझे गुरु मान लिया हो वे इस कवच का पाठ कर सकते हैं, सुन सकते हैं। नये भक्तों को इस आदेश का ध्यान से पालन करना चाहिए| भले गुरु कहने से भी गैर-शिष्य इस आदेश का आपेक्षन किया तो उसका परिणां, कसूर पाठक का ही होगा. श्री त्रिपुर भैरवी महाविद्या में यह नियम केवल कवच के लिए ही समझा जाता है।
(श्री रमणानंद महर्षि)
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
हस्रौं हसलरीं ह्रस्रौं ऐं क्लीं सौं
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री त्रिपुर भैरवी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री त्रिपुर भैरवी कवच स्तोत्रं करिष्ये
(जलं स्पृशतु)
श्री त्रिपुर भैरवी महाविद्या कवच पठनं
प्रारंभ श्लोकाएँ
श्री देव्युवाच
भैरव्याः सकला विद्याः
श्रुताश्चाधिगता मया ।
सांप्रतं श्रोतुमिच्छामि
कवचं यत् पुरोदितम् ।।
त्रैलोक्य विजयं नाम
शास्त्रास्त्रवि निवारणम् ।
त्वत् तः परतरो नाथ
कः कृपां कर्तुमर्हति ।।
श्री ईश्वर उवाच
शृणु पार्वति वक्ष्यामि
सुंदरि प्राणवल्लभे ।
त्रैलोक्यविजयं नाम
शास्त्रास्त्रवि निवारकम् ।।
पठित्वा धारयित्वेदं
त्रैलोक्यविजयी भवेत् ।
जघान सकलान् दैत्यान्
यत्धृत्वा मधुसूधनः ।।
ब्रह्मा सृष्टिं वितनुते
यत्धृत्वाभीष्ट दायकम् ।
धनादिपः कुबेरोऽपि
वासवः त्रिदशेश्वरः ।।
यस्य प्रसादादीशोऽ हं
त्रैलोक्यविजयी विभुः ।
न देयं परशिष्येभ्योऽ
साधकेभ्यः कदाचन ।।
पुत्रेभ्यः किमथान्येभ्यो
दद्यात् चेत् मृत्युमाप्नुयात् ।
ऋषिस्तु कवचस्यास्य
दक्षिणामूर्तिरेव च ।।
विराट् छंदो जगद्धात्री
देवता बालभैरवी ।
धर्मार्थकाममोक्षेषु
विनियोगः प्रकीर्तितः ।।
कवच स्तोत्र प्रारंभः
अधरो बिंदुमानाद्यः
कामः शक्ति शशीयुतः ।
भृगुः मनुस्वरयुतः
सर्गो बीजत्रयात्मकः ।।
बालैषा मे शिरः पातु
बिंदुनादयुतापि सा ।
फालं पातु कुमारीशा
सर्गहीना कुमारिका ।।
दृशौ पातु च वाग्बीजं
कर्णयुग्मं सदावतु ।
कामबीजं सदा पातु
घ्राणयुग्मं परावतु ।।
सरस्वतीप्रदा बाला
जिह्वां पातु शुचिप्रभा ।
हस्रैम् कंठं हसकलरीं
स्कंधौ पातु हस्रौ भुजौ ।।
पंचमी भैरवी पातु
करौ हसैं सदावतु ।
हृदयं हसकलीं वक्षः
पातु हसौः स्तनौ मम ।।
पातु सा भैरवी देवी
चैतन्यरूपिणी मम ।
हस्रैं पातु सदा पार्श्व
युग्मं हसकलरीं सदा ।।
कुक्षिं पातु हसौर्मध्ये
भैरवी भुवि दुर्लभा ।
ऐं ईं ॐ वं मध्यदेशं
बीजविद्या सदावतु ।।
हस्रैं पृष्ठं सदापातु
नाभिं हसकलह्रीं सदा ।
पातु हसौं करौ पातु
षट्कूटा भैरवी मम ।।
सहस्रैं सक्थिनी पातु
सहसकलरीं सदावतु ।
गुह्यदेशं हसरौं पातु
जानुनी भैरवी मम ।।
सम्पत् प्रदा सदापातु
हैं जंघे हसक्लीं पदौ ।
पातु हंसौः सर्वदेहं
भैरवी सर्वदावतु ।।
हसैं मामवतु प्राच्यां
हरक्लीं पावकेऽ वतु ।
हसौं मे दक्षिणे पातु
भैरवी चक्रसंस्थिता ।।
ह्रीं क्लीं ल्वें मां सदापातु
निरृत्यां चक्रभैरवी ।
क्रीं क्रीं क्रीं पातु वायव्ये
हूं हूं पातु सदोत्तरे ।।
ह्रीं ह्रीं पातु सदैशान्ये
दक्षिणे कालिकावतु ।
ऊर्ध्वं प्राक् उक्तबीजानि
रक्षंतु मामधः स्थले ।।
दिक् विदिक्षु स्वाहा पातु
कालिका खड्गधारिणी ।
ॐ ह्रीं स्त्रीं हूं फट् सातारा
सर्वत्र मां सदावतु ।।
संग्रामे कानने दुर्गे
तोये तरंगदुस्तरे ।
खड्गकर्त्रिधरा सोग्रा
सदा मां परिरक्षतु ।।
फलशृति
इति ते कथितं देवि
सारात् सारतरं महत् ।
त्रैलोक्यविजयं नाम
कवचं परमाद्भुतम् ।।
यः पठेत् प्रयतो भूत्वा
पूजायाः फलमाप्नुयात् ।
स्पर्धामूद्धूय भवने
लक्ष्मी र्वाणी वसेत्ततः ।।
यः शत्रुभीतो रणकातरो वा
भीतो वनेवा सलिलालये वा ।
वादे सभायां प्रतिवादिनोवा रक्षः
प्रकोपात् ग्रहसकुलाद्वा ।।
प्रचंड दंडाक्षमनाच्च भीतो
गुरोः प्रकोपादपि कृच्छ्र साध्यात् ।
अभ्यर्च्य देवीं प्रपठेत् त्रिसंध्यं स
स्यात् महेश प्रतिमो जयीच ।।
त्रैलोक्यविजयं नाम
कवचं मन्मुखोदितम् ।
विलिख्य भूर्जगुटिकां
स्वर्णस्थां धारयेत् यदि ।।
कंठे वा दक्षिणे बाहौ
त्रैलोक्य विजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि
भवंति कुसुमानि च ।।
लक्ष्मीः सरस्वती तस्य
निवसेद्भवने मुखे ।
एतत् कवचमज्ञ्यात्वा
यो जपेत् भैरवीं पराम् ।
बालां वा प्रजपेत् विद्वान्
दरिद्रो मृत्युमाप्नुयात् ।।
इति श्री रुद्रयामले
देवीश्वर संवादे
त्रैलोक्य विजयं नाम
श्री भैरवी कवचं समाप्तं
Sri Tripura Bhairavi Mahavidya
Kavacham
Terms and Condtions :
Na Deyam Parasishyebhyo
Sadhakebhyaha Kadachana ।।
- Shri Maharudra has ordered that the Guru should not teach this armor to any non-disciple.
- Therefore, the devotees who recite this Kavach should resolve the following way:
- If your Guru is self-Realized then seek permission from him to learn Sri tripura bhairavi Mahavidya from this page.
Else chant:“Yetat Kshanameva Aham Siddhaguru Sri Ramanananda Maharshina Ha Sishya Ha Bhavami.”
At this very moment I become a disciple of Sri Ramanananda Maharshi - Make a promise to him that you never trouble him, submit to him with utmost devotion on him and eventually endeavor to become enlightened.
- Those who have taken the above resolution and have accepted me as their Guru can recite and listen to this Kavach. New devotees should follow this order carefully. Even if a non-disciple, despite being called a Guru, disobeys this order, the result will be the fault of the reader. This rule is limited to Shri Tripura Bhairavi Mahavidya Kavacham only.
Atha Sankalpaha :
Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Hasraum Hasakala Reem
Hrasraum Aim Kleem Saum
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyartham,
Tāntrika Sugnāna Siddhyartham,
Sri Tripura Bhairavi Mahādevi Shīghra Katāksha, Siddhyartham,
Ashṭaishwarya Prāptyardham,
Sarvābhīshṭa Prāpti Siddhyartham
Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham
Sarvapīḍa Nivaraṇārtham
Paramānanda Prāpti Siddhyartham
Sri Tripura Bhairavi Kavacha Stōtram Karishyē
Take some water in a glass and touch the water.
Atha Sri Tripura Bhairavi Kavacham
Sridēvyuvācha
Bhairavyāha Sakalā Vidyāha
Shrutāshchādigatā Mayā ।
Sāmpratam Shrōtumichchāmi
Kavacham Yatpurōditam ।।
Trailōkya Vijayam Nāma
Shatrāstravi Nivāraṇam ।
Tvat Taha Paratarō Nātha
Kaha Kripām Kartumarhati ।।
Sri Eswara Uvācha
Shruṇu Pārvati Vakshyāmi
Sundari Prāṇa Vallabhē ।
Trailōkyavijayam Nāma
Shastrāstravi Nivārakam ।।
Paṭhitvā Dhārayitvēdam
Trailōkyavijayī Bhavēt ।
Jaghāna Sakalān Daityān
Yatdhritvā Madhusūdanaha ।।
Brahmā Sriṣhṭim Vitanutē
Yatdhritvābhiṣṭadāyakam ।
Dhanādipaha KubērōऽPi
Vāsavaha Tridashēswaraha ।।
YasyaprasādādishōऽHam
Trailōkyavijayī Vibhuhu ।
Na Dēyam Parasiṣhyēbhyōऽ
Sādhakēbhyaha Kadāchana ।।
Putrēbhyaha Kimathānyēbhyō
Dadyātchēt Mrityumāpnuyāt ।
Rishistu Kavachasyāsya
Dakshiṇāmūrtyrēva Cha ।।
Virāṭ Chandō Jagaddhātrī
Dēvatā Bālabhairavī ।
Dharmārthakāmamokshēṣhu
Viniyogaha Prakeertitaha ।।
Kavacham Stōtram Prarambhaha
Atharō Bindumānādyaha
Kāmaha Shaktishashīyutaha ।
Briguhu Manuswarayutaha
Sargō Beejatrayātmakaha ।।
Bālaiṣhā Mē shirah pātu
Bindunādayutāpi sā ।
phālam pātu kumārīshā
sargahīnā kumārikā ।।
Drishau Pātu Cha Vāgbeejam
Karṇayugmam Sadāvatu ।
Kāmabeejam Sadā Pātu
Ghrāṇayugmam Parāvatu ।।
Saraswatīpradā Bālā
Jihvām Pātu Shuchiprabhā
Hasraim Kanṭham Hasakalareem
Skandhau Pātu Hasrau Bhujau ।।
Panchamī Bhairavī Pātu
Karau Hasaim Sadāvatu
Hridayam Hasakleem Vakshaha
Pātu Hasauh Stanau Mama ।।
Pātu Sā Bhairavī Dēvī
Chaitanyarūpiṇī Mama ।
Hasraim Pātu Sadā Pārshvā
Yugmam Hasakalareem Sadā ।।
Kukshim Pātu Hasaurmadhyē
Bhairavī Bhuvi Durlabhā ।
Aim Eem Om Vam Madhyadēsham
Beejavidyā Sadāvatu ।।
Hasraim Pruṣhṭham Sadā Pātu
Nābhim Hasakalahreem Sadā ।
Pātu Hasaum Karau Pātu
Ṣhaṭkūṭa Bhairavī Mama ।।
Sahasraim Sakthinī Pātu
Sahasakalareem Sadāvatu ।
Guhyadēsham Hasraum Pātu
Jānunī Bhairavī Mama ।।
Sampatpradā Sadāpātu
Haim Janghē Hasakleem Padau ।
Pātu Hamsauh Sarvadēham
Bhairavī Sarvadāvatu ।।
Hasaim Māmavatu Prāchyām
Harakleem PāvakēऽVatu ।
Hasaum Mē Dakshiṇē Pātu
Bhairavī Chakrasamsthitā ।।
Hreem Kleem Lvēm Mām Sadāpātu
Nirrutyām Chakrabhairavī ।
Kreem Kreem Kreem Pātu Vāyavyē
Hoom Hoom Pātu Sadōttarē ।।
Hreem Hreem Pātu Sadāishānyē
Dakshiṇē Kālikāvatu ।
Ūrdhwam Prākuktabeejāni
Rakshantu Māmadhaha Sthalē ।।
Dikvidikshu Swāhā Pātu
Kālikā Khadgadhāriṇī ।
Om Hreem Streem Hoom Phaṭ Sātārā
Sarvatra Mām Sadāvatu ।।
Sangrāmē Kānanē Durgē
Tōyē Tarangadustarē ।
Khadgakartridharā Sōgrā
Sadā Mām Parirakshatu ।।
Phalashruti
Iti Tē Kathitam Dēvi
Sārāt Sārataram Mahat ।
Trailōkyavijayam Nāma
Kavacham Paramādbhutam ।।
Yaha Paṭhētprayatō Bhūtvā
Pūjāyāha Phalamāpnuyāt
Spardhāmūddhūya Bhavanē
Lakshmī Rvāṇī Vasēttataha ।।
Yaha Shatrubhītō Raṇakātarō Vā
Bhītō Vanēvā Salilālayē Vā ।
Vādē Sabhāyām Prativādinōvā Rakshaha
Prakōpātgrahasakulādvā ।।
Prachanḍa Danḍākshamanāchcha Bhītō
Gurōhō Prakōpādapi Krichchrasādhyāt ।
Abhyarchya Dēvīm Prapaṭhēt Trisandhyam Sa
Syāt Mahēsha Pratimō Jayīcha ।।
Trailōkyavijayam Nāma
Kavacham Manmukhōditam ।
Vilikhya Bhūrjaguṭikām
Swarṇasthām Dhārayēt Yadi ।।
Kanṭhē Vā Dakshiṇē Bāhau
Trailōkyavijayī Bhavēt ।
Tadgātram Prāpya Shastrāṇi
Bhavanti Kusumāni Cha ।।
Lakhsmīhi Saraswatī Tasya
Nivasēdbhavanē Mukhē ।
Ētat Kavachamāgnyātvā
Yō Japēt Bhairavīm Parām ।
Bālām Vā Prajāpēt Vidwān
Daridrō Mrityumāpnuyāt ।।