Sri Matangi Mahavidya
Ashtottaram
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री मातंगी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री मातंगी अष्टोत्तर शतनाम स्तोत्रं करिष्ये
(जलं स्पृशतु)
अथ श्री मातंगी अष्टोत्तर शतनाम स्तोत्र पठनं
श्री भैरव्युवाचः
भगवन् श्रोतु मिच्छामि
मातंग्याः शतनामकम् ।
यद् गुह्यं सर्वतन्त्रेषु
नकस्यापि प्रकाशितम् ।।
श्री भैरव उवाचः
श्रुणु देवि प्रवक्ष्यामि
रहस्याति रहस्यकम् ।
नाख्येयं यत्र कुत्रापि
पठनीयं परात्परम् ।।
यस्यैकवार पठनात्
सर्वे विघ्नाः उपद्रवाः ।
नश्यंति तत् क्षणात् देवि
वह्निना तूलराशिवत् ।।
प्रसन्ना जायते देवी
मातंगी चास्यपाठतः ।
सहस्र नामपठने
यत् फलं परिकीर्तितम् ।
तत् कोटि गुणितम् देवी
नामाष्ट शतकम् शुभम् ।।
ओम् अस्य श्री मातंगी
अष्टोत्तर शतनाम स्तोत्रस्य
भगवान् मतंग ऋषिः
अनुष्टुप् छंदः श्री मातंगी देवता
श्री मातंगी प्रीतये पाठे विनियोगः
महामत्त मातंगिनी सिद्धिरूपा तथा
योगिनी भद्रकाळी रमा च ।
भवानी भयप्रीतिदा भूतियुक्ता
भवाराधिता भूति संपत्करी च ।।
जनाधीशमाता धनागारदृष्टिः
धनेशार्चिता धीरवापी वरांगी ।
प्रहृष्टा प्रभारूपिणी कामरूपा
प्रकृष्टा महाकीर्तिदा कर्णनाळी ।।
भगा घोररूपा भगांगी भगाह्वा
भगप्रीतिदा भीमरूपा भवानी ।
महाकौशिकी कोशपूर्णा किशोरी
किशोरप्रिया काळिका दंदयीहा ।।
महाकारणा कारणा कर्मशीला कपाली
प्रसिद्धा महा सिद्धिखंडा ।
मकारप्रिया मानरूपा
महेश मनोल्लासिनी
लास्य लीलालयांगी ।।
क्षमाक्षेमशीला क्षपाकारिणी च
अक्षयप्रीतिदा भूत युक्ताभवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रबोद्भासिता भानुभास्वत् करा च ।।
धराधीशमाता धनागार दृष्टिः
धनेशार्चिता धीवरा धीवरांगी ।
प्रकृष्ट प्रभारूपिणी प्राणरूपा
प्रकृष्ट स्वरूपा स्वरूप प्रिया च ।।
चलत् कुन्डला कामिनी कान्तयुक्ता
कपालाऽचला कालकोद्धारिणी च ।
कदंबप्रिया कोटरी कोटरेहा
क्रमा कीर्तिदा कर्णरूपाच लक्ष्मी ।।
क्षमांगी क्षय प्रेमरूपा क्षया च
क्षयाक्षा क्षयाह्वा क्षय प्रांतरा च ।
क्षवत् कामिनी क्षारिणी क्षीरपूर्णा
शिवांगी च शाकंभरी शाकदेहा ।।
महाशाकयज्ञा फलप्राशका च
शकाह्वाऽशकाह्वा शकाख्या शका च ।
शकाक्षांतरोषा सुरोषा सुरेखा
महाशेष यज्ञोपवीत प्रिया च ।।
जयन्ती जया जाग्रती योग्यरूपा
जयांगा जपध्यान सन्तुष्ट संज्ञा ।
जय प्राणरूपा जय स्वर्णदेहा
जय ज्वालिनी यामिनी याम्य रूपा ।।
जगन् मात्रुरूपा जगद् रक्षणा च
स्वधा वौषडंता विलंबाऽविलंबा ।
षडंगा महालंबरूपासि हस्ता
पदाहारिणी हारिणी हारिणी च ।।
महामंगळा मंगळप्रेमकीर्तिः
निशुंभक्षिदा शुंभदर्पापहा च ।
तथाऽऽनंदबीजादि मुक्तिस्वरूपा
तथा चंड मुंडापदा मुख्यचंडा ।।
प्रचंडाऽप्रचंडा महाचंडवेगा
चलःचामराऽचामरा चन्द्रकीर्तिः ।
सुचामीकरा चित्र भूषोज्ज्वलांगी
सुसंगीत गीतं चपायादपायात् ।।
फलशृति
इति ते कथितं देवि
नाम्ना मष्टोत्तरं शतम् ।
गोप्यं च सर्वतंत्रेषु
गोपनीयं च सर्वदा ।।
ऐतस्य सतताभ्यासात्
साक्षात् देवो महेश्र्वरः ।
त्रिसंध्यां च महाभक्त्या
पठनीयं सुखोदयं ।।
नतस्य दुष्करं किंचित्
जायते स्पर्शतः क्षणात् ।
सुकृतं यत्तदेवाप्तं
तस्मादावर्तयेत् सदा ।।
सदैव सन्निधौ तस्य देवी
वसति सादरम् ।
अयोगा ये त ऐवाग्रे
सुयोगाश्च भवंति वै ।।
त ऐव मित्र भूताश्च
भवंति तत् प्रसादतः ।
विषाणि नोपसर्पंति
व्याधयो न स्पृशंति तान् ।।
लूता विस्फोटकाः सर्वे
शमं यांति च तक्षणात् ।
जरापलित निर्मुक्तः
कल्पजीवी भवेन्नरः ।।
लूता विस्फोटकाः सर्वे
शमं यांति च तक्षणात् ।
जरापलित निर्मुक्तः
कल्पजीवी भवेन्नरः ।।
अपिकिं बहुनोक्तेन
सान्निध्यं फलमाप्नुयात् ।
यावत् मयापुराप्रोक्तं
फलं साहस्र नामकम् ।।
तत् सर्वं लभते मर्त्यो
महामाया प्रसादतः ।।
इति श्री रुद्र यामळे मातंगी अष्टोत्तर शतनाम स्तोत्रं समाप्तम्
Sri matangi Mahavidya
Ashtottaram
Atha Sankalpaha :
Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Om Hreem Kleem Hoom Mātanginyai Phat Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha
Atmasakshātkāra Prāptyartham,
Tāntrika Sugnāna Siddhyartham,
Sri Mātangi Mahādevi Shīghra Katāksha, Siddhyartham,
Ashtaishwarya Prāptyardham,
Sarvābhīshta Prāpti Siddhyartham
Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham
Sarvapīda Nivaranārtham
Paramānanda Prāpti Siddhyartham
Sri Mātangi Ashtottara Shata Nāma Stotram Karishyē.
Take some water in a glass and touch the water.
Atha Sri Matangi Ashtottara Shata Nama Stotra Paṭhanam
Sri Bhairavyuvācha Ha
Bhagavān Shrōtu Michchāmi
Mātangyaha Shatanāmakam ।
Yad Guhyam Sarvatantrēshu
Nakasyāpi Prakāshitam ।।
Sri Bhairava Uvācha Ha
Shṛunu Dēvi Pravakshyāmi
Rahasyāti Rahasyakam ।
Nakhēyam Yatra Kutrāpi
Paṭhanīyam Parātparam ।।
Yasyaikavāra Paṭhanāt
Sarvē Vighnāha Upadravāha ।
Nashyanti Tatkshanātdēvi
Vahninā Tūlarāshivat ।।
Prasannājāyate Dēvi
Mātangi Chāsyapāṭhataha ।
Sahasra Nāmapaṭhanē
Yatphalam Parikeertitam ।।
Tat Kōti Guṇitam Dēvī
Nāmāshṭa Shatakam Shubham ।।
Shṛunu Dēvi Pravakshyāmi
Rahasyāti Rahasyakam ।
Nakhēyam Yatra Kutrāpi
Paṭhanīyam Parātparam ।।
Yasyaikavāra Paṭhanāt
Sarvē Vighnāha Upadravāha ।
Nashyanti Tatkshanātdēvi
Vahninā Tūlarāshivat ।।
Prasannājāyate Dēvi
Mātangi Chāsyapāṭhataha ।
Sahasra Nāmapaṭhanē
Yatphalam Parikeertitam ।।
Tat Kōti Guṇitam Dēvī
Nāmāshṭa Shatakam Shubham ।।
Om Asyasri Mātangī
Shatanāma Stōtrasya
Bhagavān Matanga Rishishi
Anustup Chandaha Srimātangī Dēvatā
Srimātangī Preetayē Pāṭhē Viniyogaha
Mahāmatta Mātanginī Siddhirūpa Tathā
Yoginī Bhadrakaḷī Ramā Cha ।
Bhavānī Bhayapreetidā Bhūtiyuktā
Bhavādāradhitā Bhūti Sampatkarī Cha ।।
Janādhishamātā Dhanāgāradrishtihi
Dhanēshārchitā Dheeravāpī Varāngī ।
Prahrishṭā Prabhārūpiṇī Kāmarūpā
Prakrishṭā Mahākeertidā Karnaṇāḷi ।।
Bhagā Ghōrarūpā Bhagāngī Bhagāhva
Bhagapreetidā Bhīmarūpā Bhāvānī ।
Mahākaushikī Kōshapūrnā Kishōrī
Kishōrapriyā Kāḷikā Dandayīhā ।।
Mahakāranā Kāranā Karmasheelā Kapālī
Prasiddhā Mahā Siddhikhanḍā ।
Makārapriyā Mānarūpā
Mahēsha Manōllāsinī
Lāsya Leelālayāngī ।।
Kshamākshēmasheelā Kshapākārinī Cha
Akshayapreetidā Bhūta Yukatābhāvānī ।
Bhavārāditā Bhūtisatyātmikā Cha
Prabhōdbhāsitā Bhānubhāsvatkarā Cha ।।
Dharādīshamātā Dhanāgāra Drishṭihi
Dhanēshāarchitā Dheevarā Dheevarāngī ।
Prakṛishṭaprabhārūpiṇī Prāṇarūpā
Prakṛishṭa Swarūpā Swarūpa Priyā Cha ।।
Chalatkundalā Kāminī Kāntayuktā
Kapālā Chalā Kālakōddhāriṇī Cha ।
Kadambapriyā Kōṭarī Kōṭarēhā
Kramā Keertidā Karṇarūpācha Lakshmī ।।
Kshamāngī Kshaya Prēmarūpā Kshayā Cha
Kshyakshā Kshyāhvā Kshaya Prāntarā Cha ।
Kshavat Kāminī Kshāriṇī Ksheerapūrṇā
Shivāngī Cha Shākambharī Shākadēhā ।।
Mahāshākayagñyā Phalaprāshakā Cha
Shakāhvā Shakāhvā Shakhākhyā Shakā Cha ।
Shakākhāntaroṣhā Suroṣhā Surēkhā
Mahāshēṣha Yagñyopavīta Priyā Cha ।।
Jayantī Jayā Jāgratī Yogyarūpā
Jayāngā Japadhyāna Santushṭa Sañgyā ।
Jaya Prāṇarūpā Jaya Swarṇadēhā
Jaya Jwālinī Yāminī Yāmya Rūpā ।।
Jaganmātṛurūpā Jagad Rakshaṇā Cha
Swadhā Vauṣhaḍanta Vilambā Vilambā ।
Ṣhaḍangā Mahālambarūpāsī Hastā
Padāhāriṇī Hāriṇī Hāriṇī Cha ।।
Mahāmangaḷā Mangaḷapremakeertihi
Nishumbha Kshidā Shumbhadarpāpahā Cha ।
Tathānandabeejādi Muktiswarūpā
Tathā Chanḍa Munḍāpadā Mukhyachanḍa ।।
Prachanḍā Prachanḍā Mahāchanḍavēgā
Chalahchāmarā Chāmarā Chandrakeertihi ।
Suchāmīkarā Chitra Bhuṣhōjwalāngī
Susangeeta Geetam Chapāyādapāyāt ।।