Sri Matangi Mahavidya
Hridayam
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमःॐ
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री मातंगी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री मातंगी हृदय स्तोत्रं करिष्ये
(जलं स्पृशतु)
अथ सिद्धगुरु श्री रमणानंद महर्षि कृत श्री मातंगी हृदय स्तोत्र पठनं
ॐ अस्य श्री मातंगी
हृदय स्तोत्र महा मन्त्रस्य
सिद्धगुरु श्री रमणानंद ऋषिः अनुष्टुप् छंदः
श्री मातंगी देवता
ॐ बीजं ह्रीं शक्तिः
क्लीं कीलकं
सर्व मनोवान्छित सिद्ध्यर्थे
पाठे विनियोगः
अथ ऋष्याधिन्यासः
ॐ श्री रमणानन्द ऋषए नमः शिरसि
Touch the top of your head.
अनुष्टुप् छन्दसे नमः मुखे
Touch your face.
मातंगी देवतायै नमः हृदी
Touch your heart.
ॐ बीजाय नमःगुह्ये
Touch your navel location.
ह्रीं शक्तये नमः/em>पादयोः
Touch your genital location.
क्लीं कीलकाय नमःनाभौ
Touch your feet.
विनियोगाय नमःसर्वांगे
Touch every part of your body.
इति ऋष्याधिन्यासः
अथ करन्यासः
ॐ ह्रीं अनुगुष्ठाभ्यां नमः
Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.
क्लीं तर्जनीभ्यां नमः
Repeat the same movement as explained above.
हूं मध्यमाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and middle fingers.
मातंग्यै अनामिकाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and ring fingers.
फट् कनिष्ठिकाभ्यां नमः
Repeat the same movement as explained above, this time with your thumb and little fingers.
स्वाहा करतलकरप्रुष्टाभ्यं नमः
Meet your right and left hands such that the right one should be on the left, and massage each other.
इति करन्यासः
अथ हृदयन्यसः
ॐ ह्रीं हृदयाय नमः
Touch the heart chakra with your right hand.
क्लीं शिरसे स्वाहा
Touch the top of your head with your right hand.
हूं शिखायै वषट्
Touch the back of your head with your hand and make a round about and clap.
मातंग्यै कवचाय हुं
Touch your ears with two hands crossed.
फट् नेत्रत्रया यौषट्
Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.
स्वाहा अस्त्राय फट्
Touch in between your chest with your hand and clap.
इति हृदयन्यसः
ध्यानं
शुभांगीं वरांगीं महासुंदरांगीं
भवाराधितां मुख्यचंडां प्रचंडां ।
मतंगेश्वरीं सिद्धिधात्रीं त्रिनेत्रीं
भजे राजमातंगिनीं श्री शिवांगीं ।।
मातंगी हृदय स्तोत्रं
महत्तरं सनातनं ।
तस्याः स्तोत्रं विधेर्वशात्
कलुषितमभूत् तथा ।।
कल्पित ज्ञान खंडितं
शुद्ध ज्ञानं प्रकाशितं ।
मातंगिन्याः प्रसादतः
हृदयं रचितं मया ।।
श्री रुद्रयामळे गुप्त
साधना तंत्र संस्तुतां ।
भैरवस्वामि बोधितं
मातंगिनीं सदा भजे ।।
मातंग्याः सत्य तत्वं च
वक्ष्यामि भवतारकं ।
मुक्तिदं सर्वसिद्धिदं
शुद्धभक्त्या पठेत् सदा ।।
श्री मातंगी हृदयस्तोत्र प्रारंभः
मातंगशिव साध्वीं च
मतंग मुनि सेवितां ।
आदिशक्ति महामायां
भजे मातंगिनीमहम् ।।
ओंकार बीजरूपिणी
व्यक्त प्रणव चिन्मयी ।
वैखरी वागधिष्ठान
देवता भुवनेश्वरी ।।
कोटिमतंग कन्यासु
नायिकां परमेश्वरीं ।
देवदेवीं पराशक्तिं
राजमातंगिनीं भजे ।।
चतुर्भुजां त्रिनेत्रीं च
अंकुश पाश शोभितां ।
पुंड्रेक्षु पुष्पबाण चापां
वीणाधारिणीं भजे ।।
ब्रह्म सन्नुत काळिके
विष्णु कीर्तित कौशिके ।
रुद्र पूजित चंडिके
सर्वात्मिके महोज्वले ।।
शुभांगीं शुकधारिणीं
सुंदरांगीं वरप्रदां ।
मोहनांगीं च नादांगीं
मातंगीं प्रणमाम्यहं ।।
वशीकरणशक्तिं च
सर्वलोक वशंकरीं ।
सर्वजन मनोहारीं
राजमातंगिनीं भजे ।।
वेदेश्वरीं स्वरामृतां
नादेश्वरीं लयात्मिकां ।
मन्त्रेश्वरीं मनोनाशीं
विश्वेश्वरीं नमामि तां ।।
ब्रह्मविद्यां महाविद्यां
वागीश्वरीं धनप्रदां ।
वाग्वादिनीं जयंकरीं
वन्दे श्रीवाग्विलासिनीं ।।
राजराजेश्वरीं शिवां
सर्वसर्वेश्वरीं परां ।
देवदेवेश्वरीं दुर्गां
श्रीमातंगीश्वरीं भजे ।।
कवित्व शक्ति दायिनीं
वाक् विजृंभण कारिणीं ।
अमृतानंद वर्षिणीं
सर्वविद्या प्रदां भजे ।।
नीलांबरीं महेश्वरीं
मूलप्रकृति रूपिणीं ।
सिद्धिधात्रीं च सिद्धिदां
उमां विश्वमयीं भजे ।।
शुंभ निशुंभ भंजनी
मुख्य चंडा च चंडिका ।
चंडेशी च महाचंडा
नवचंडा स्वरूपिणी ।।
विशुद्ध चक्र संस्थिते
सर्व मुख सुशोभितेम् ।
मणिद्वीप निवासस्थे
वंदे पर्वत पुत्रिकेम् ।।
विश्वभास्वत्करां प्रभां
सूर्यभास्वत्करां परां ।
वेदभास्वत्करां विद्यां
भजे मातंगिनीमहं ।।
कुबेरोपासितां देवीं
आदिलक्ष्मीं वरेश्वरीं ।
लक्ष्मी सेवित शिवांगीं
भजे धनेश्वरेश्वरीं ।।
अष्टमात्रुक सेविता
राजश्यामल पूजिता ।
लघुश्यामल कीर्तिता
श्रीमातंगी परात्परा ।।
साक्षात् श्रीललिता देवीं
चंडालिनीं कपालिनीं ।
महासरस्वतीं महीं
श्रीचामुंडां नमाम्यहं ।।
शाकप्रियां शकाख्यां च
क्षीरप्रियां च सात्विकां ।
शाकाहारीं फलप्रियां
भजे शाकंभरीं भगां ।।
सुन्दर चूलिकामयी
चलत् कुंडलधारणी ।
सर्वाभरण भूषिता
कदंबवनचारिणी ।।
उन्नतीं सृष्टिमातंगीं
कीर्ति मातंगिनीं भजे ।
उत्कृष्टिं च विभूतिं च
श्रीमातंग्यंश देवतां ।।
सन्नतीं सुमुखीं बुद्धिं
व्यष्टिं रत्नेश्वरीं भजे ।
चंडमातंगिनीं कांतिं
श्रीमातंग्यंश देवतां ।।
अज्ञानभंजनीं दुर्गां
आत्मज्ञान प्रकाशिनीं ।
सर्वलोक सुपालिनीं
वन्दे श्रीभव तारिणीं ।।
ॐ ह्रीं क्लीं हूं मातंग्यै फट्
स्वाहा मंत्र स्वरूपिणीं ।
ज्ञानदां रक्षदां श्रीदां
शब्द ब्रह्म मयीं भजे ।।
ॐ ह्रीं मातंगिनी देव्यै
फट् मंत्रेण जलं जपेत् ।
दशधा सेचने वतु
दुष्टपीडा प्रणश्यति ।।
ॐ ह्रीं ह्रीं ॐ महामन्त्रैः
हरिद्रां साधयेत्ततः ।
त्रिपुंड्रं क्रियते प्राज्ञैः
जनोवश्ये भवेत् सदा ।।
ॐ ह्रीं श्रीराजमातंग्यै
स्वाहा मन्त्रेण चाक्षतं ।
दशभिः सर्वरोगाश्च
विनश्यंति सुनिश्चयः ।।
अनुरागमयीं गौरीं
प्रेममयीं दयामयीं ।
सुलभ साध्यरूपिणीं
मातंगिनीं भजामितां ।।
संगीत नाट्य कविता
कळात्मिके कळानिधे ।
नादयोग परायणे
जीवन्मुक्ति प्रदायिनी ।।
भ्रमदां भ्रमनाशिनीं
भ्रमातीत हरां भजे ।
प्रमदां प्रमवर्धिनीं
दक्षिणाम्नाय देवतां ।।
सर्वजीवात्मिके सर्व
कलात्मिके शिवप्रिये ।
सर्वदेवात्मिके सर्व
लोकात्मिके सुखंकरे ।।
ओंकारं मम बीजमिति
बोधितां परेश्वरीं ।
सजीव दिव्य दर्शन
प्रसादितां जगन्मयीं ।।
जयहो रमणानंद
महर्षि स्तुत पार्वती ।
विजयहो सुमंगळी
मातंगी महामंगळा ।।
फलशृति
इदं स्तोत्रं पठति यो
संप्राप्नोति सुखं धनं ।
विजयं पापनाशनं
मातंगिन्याः प्रसादतः ।।
पुण्यं शत्रु विनाशनं
इष्टकाम्य फलप्रदं ।
आयुरारोग्यदं शीघ्रं
पठनात् प्रेमपूर्वकं ।।
कष्ट नष्ट निवारकं
मायामोह विमोचनं ।
सिद्धिप्रदं शुभप्रदं
पठनात् भक्ति पूर्वकं ।।
इति सिद्धगुरु श्री रमणानंद महर्षि कृत श्री मातंगी हृदय स्तोत्र पठनं संपूर्णम्
ॐ ।
Atha Sankalpaha :
Om Sri Dasa Mahavidyā Dēvatābhyō Namaha
Om Hreem Kleem Hoom Mātangyai Phat Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyardham,
Tāntrika Sugnāna Siddhyardham,
Sri Mātangi Mahādevi Shīghra Katāksha, Siddhyartham,
Ashtaishwarya Prāptyartham,
Sarvābhīshta Prāpti Siddhyartham
Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham
Sarvapīda Nivarānārtham
Paramānanda Prāpti Siddhyartham
Sri Mātangi Hridaya Stotram Karishyē.
Take some water in a glass and touch the water.
Atha Siddhaguru Sri Ramanananda Maharshi Krita Sri Matangi Hridaya Stotra Paṭanam
Om Asyasri Mātangi
Hridaya Stotra Mahā Mantrasya
Siddhaguru Sri Ramanananda Rishihi
Anushṭup Chandaha
Sri Mātangi Dēvatā
Om Beejam Hreem Shaktihi
Kleem Keelakam
Sarva Manōvānchita Siddhyarthe
Pāṭhe Viniyogaha
Atha Rishyādinyāsaha
Om Sri Ramananandarishayē Namaha Shirasi
Touch the top of your head.
Aushṭup Chandase Namaha Mukhē
Touch your face.
Matangi Devatāyai Namaha Hridi
Touch your heart.
Om Beejāya Namaha Guhyē
Touch your navel location.
Hreem Shaktaye Namaha Padayōh
Touch your genital location.
Kleem Keelakāya Nābhau
Touch your feet.
Viniyogāya Namaha Sarvāngē
Touch every part of your body.
Iti Rishyādinyāsaha
Atha Karanyāsaha
OM Hreem Angusṭābhyām Namaha
Extend your right hand in front of you. Join the tips of your thumb and index fingers while keeping the other three fingers straight. Now release the joined fingers so that after the release, the thumb points in your direction.
OM KleemTarjanibhyām
Repeat the same movement as explained above.
Hoom Madhyamābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and middle fingers.
Mātangyai Anamikābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and ring fingers.
Phaṭ Kanisṭikābhyām Namaha
Repeat the same movement as explained above, this time with your thumb and little fingers.
Swāhā Karatalakara Prushṭābhyām Namaha
Meet your right and left hands such that the right one should be on the left, and massage each other.
Iti Karanyāsaha
Atha Hridayanyāsaha
OM Hreem Hridayāya Namaha
Touch the heart chakra with your right hand.
Kleem Shirasē Swāhā
Touch the top of your head with your right hand.
Hoom Shikhāyai Vashaṭ
Touch the back of your head with your hand and make a round about and clap.
Mātangyai Kavachāya Hum
Touch your ears with two hands crossed.
Phaṭ Netratrayāya Yaushaṭ
Join the tips of your thumb, middle and ring fingers and touch your two eyes and the third eye located at the Agna Chakra.
Swāhā Astrāya Phaṭ
Touch in between your chest with your hand and clap.
Iti Hridayanyāsaha
Dhyanam
Shubhāngīm Varāngīm Mahāsundarāngīm
Bhavarādhitām Mukhyachanḍam Prachanḍam ।
Matangeswarīm Siddhidhatrīm Trinetrīm
Bhajē Rajamatanginīm Srishivangīm ।।
Matangī Hridaya Stotram
Mahattaram Sanātanam ।
Tasyāha Stotram Vidherwashāt
Kalushitamabhut Tathā ।।
Kalpita Gnāna Khanditam
Shuddha Gnānam Prakāshitam ।
Matanginyāha Prasādataha
Hridayam Rachitam Mayā ।।
Sri Rudrayamaḷe Gupta
Sādhanā Tantra Samstuthām ।
Bhairava Swāmi Bodhitam
Mātanginīm Sadā Bhajē ।।
Mātangyāha Satya Tatvam Cha
Vakshyāmi Bhavatārakam ।
Muktidam Sarvasiddhidam
Shuddhabhaktyā Paṭhet Sadā ।।
Mātangashiva Sādhwim Cha
Matanga Muni Sevitām ।
Ādishaktim Mahāmāyām
Bhajē Matanginīmaham ।।
Omkāra Beejarūpiṇī
Vykta Praṇava Chinmayī ।
Vaikharī Vāgadhisṭhana
Devatā Bhuvaneswari ।।
Koṭimatanga Kanyāsu
Nāyikām Parameswarīm ।
Devadevīm Parashaktim
Rajamātanginīm Bhajē ।।
JChaturbhujām Trinetrīm Cha
Ankusha Pāsha Shobhitām ।
Pundrēkshu Pushpabaṇa Chāpām
Veenādhārinīm Bhajē ।।
Brahma Sannuta Kāḷikē
Vishnu Keertita Koushikē ।
Rudra Pūjitha Chanḍikē
Sarvātmikē Mahōjwalē ।।
Shubhāngīm Sukhadhārinīm
Sundarāngīm Varapradām ।
Mohanāngīm Cha Nādāngīm
Matangīm Pranamāmyaham ।।
Vashīkaraṇashaktim Cha
Sarvaloka Vashankarīm ।
Sarvajana Manoharīm
Rājamatanginīm Bhajē ।।
Vedeswarīm Swarāmritām
Nadeshwarīm Layatmikām ।
Mantreshwarīm Manōnāshīm
Visweshwarīm Namāmi Tām ।।
Brahmavidyām Mahāvidyām
Vāgīswarīm Dhanapradām ।
Vāgvādinīm Jayankarīm
Vandē Srivāgvilāsinīm ।।
Rājarājēswarīm Shivām
Sarvasarvēswarīm Param ।
Dēvadēvēswarīm Durgam
Srimatangīswarīm Bhajē ।।
Kavitva Shakti Dāyinīm
Vākvijrumbhaṇa Kāriṇīm ।
Amritānanda Varshiṇīm
Sarvavidyā Pradām Bhajē ।।
Neelāmbarīm Maheswarīm
Mūlaprakriti Rūpiṇīm ।
Siddhidhātrīm Cha Siddhidām
Umāṃ Viswamayīm Bhajē ।।
Shumbha Nishumbha Bhanjanī
Mukhya Chanḍā Cha Chanḍikā ।
Chanḍēshī Cha Mahāchanḍā
Navachanḍā Swaroopiṇī ।।
Visuddha Chakra Samsthitē
Sarvamukha Sushōbhitē ।
Maṇidweepa Nivāsasthē
Vandē Parvata Putrikē ।।
Viswabhāsvatkarām Prabhām
Sūryabhāsvatkarām Parām ।
Vēdabhaswatkarām Vidyām
Bhajē Matanginīmaham ।।
Kuberōpāsitām Devīm
Ādilakshmīm Varēswarīm ।
Lakshmī Sēvita Shivāngīm
Bhajē Dhanēswarēswarīm ।।
Ashtamātrika Sevitā
Rājashyamala Pūjitā ।
Laghushyāmala Keertitā
Srimatangī Parātparā ।।
Sakshat Srilalitā Dēvim
Chandālinīm Kapālinīm ।
Mahāsaraswatīm Mahīm
Srichāmunḍām Namāmyaham ।।
Shākhapriyām Shakākhyām Cha
Ksheerapriyām Cha Sātvikām ।
Shākāhārīm Phalapriyām
Bhajē Shākambharīm Bhagām ।।
Sundara Chūlikāmayī
Chalatkundaladhāriṇī ।
Sarvābharaṇa Bhūshitā
Kadambavanachāriṇī ।।
Unnatīm Srushṭimatangīm
Keerti Matanginīm Bhajē ।
Utkrishṭim Cha Vibhūtim Cha’
Srimatangyamsha Devatām ।।
Sannatīm Sumukhīm Buddhim
Vyashṭim Ratnēswarīm Bhajē ।
Chanḍamatangīm Kāntim
Srimatangyamsha Devatām ।।
Agnānabhanjanīm Durgām
Atmagnāna Prakashinīm ।
Sarvaloka Supālinīm
Vande Sribhava Tāriṇīm ।।
Om Hreem Kleem Hoom Mātangyai Phat
Swāhā Mantra Swarūpiṇīm ।
Gnānadām Rakshadām Sridām
Shabda Brahma Mayīm Bhajē ।।
Om Hreem Matanginī Devyai
Phat Mantrēna Jalam Japēt ।
Dasadhā Sēchanē Vatu
Dushṭapidā Praṇashyatī ।।
Om Hreem Hreem Om Mahāmantrayaihi
Haridrām Sādhayēttataha ।
Tripundram Kriyatē Pragñyaihi
Janōvashyē Bhavēt Sadā ।।
Om Hreem Srirājamātangyai
Swāhā Mantrēna Chākshatam ।
Dasabhihi Sarvarōgāshcha
Vinashyanti Sunishchayaha ।।
Anurāgamayīm Gaurīm
Prēmamayīm Dayāmayīm ।
Sulabha Sādhyarūpiṇīm
Matanginim Bhajāmitām ।।
angeeta Nāṭya Kavitā
Kaḻātmikē Kaḻānidhē ।
Nādayoga Parāyaṇē
Jeevanmukti Pradāyinī ।।
Bhramadām Bhramanāshinīm
Bhramātīta Harāmbhajē ।
Pramadām Pramavardhinīm
Dakshiṇāmnāya Dēvatām ।।
Sarvajīvatmikē Sarva
Kalātmikē Shivapriyā ।
Sarvadēvātmikē Sarva
Lokātmikē Sukhankarā ।।
Omkāram Mama Beejamiti
Bodhitām Parēswarīm ।
Sajīva Divya Darshana
Prāsaditām Jaganmayīm ।।
Jayahō Ramaṇānanda
Maharshistuta Parvatī ।
Vijayahō Sumangaḻī
Mātangī Mahāmangaḻa ।।
Phalashruti
Idam Stōtram Paṭhati Yō
Samprāpnōti Sukham Dhanam ।
Vijayam Pāpanāshanam
Mātanginyāha Prasādataha ।।
Punyam Shatru Vināshanam
Ishṭakāmya Phalapradam ।
Ayurārōgyadam Sheeghram
Paṭhanāt Prēmapūrvakam ।।
Kashṭa Nashṭa Nivārakam
Māyāmōha Vimōchanam ।
Siddhipradam Shubhapradam
Paṭhanāt Bhakti Pūrvakam ।।