Sri Matangi Mahavidya
Kavacham
अथ संकल्पः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा
आत्मसाक्षात्कार प्राप्त्यर्थं
तांत्रिक सुज्ञाना सिद्ध्यर्थं
श्री मातंगी महादेवि शीघ्र कटाक्ष सिद्ध्यर्थं
अष्टैश्वर्य प्राप्त्यर्थं
सर्वाभीष्ट प्राप्ति सिद्ध्यर्थं
कष्ट नष्ट दुःख भय शत्रु विनाशनार्थं
सर्व पीडा निवरनार्थं
परमानंद प्राप्ति सिद्ध्यर्थं
श्री मातंगी कवच स्तोत्रं करिष्ये
(जलं स्पृशतु)
अथ श्री मातंगी महाविद्या कवच पठनं
श्री शिव उवाचः
श्रुणुदेवि प्रवक्ष्यामि
मातंगी कवचं शुभं ।।
तव स्नेहात् महेशानि
कवचं ब्रह्मरूपकम् ।
त्रैलोक्यरक्षणस्यास्य
दक्षिणामूर्ति संज्ञकः ।।
ऋषिश्छंदोविराट् देवी
मातंगी देवता स्मृता ।
धर्मार्थ काममोक्षेषु
विनियोगः प्रकीर्तितः ।।
कवचं प्रारंभः
ओम् बीजं मे शिरः पातु
ह्रीं बीजं मे ललाटकं ।
क्लीं बीजं चक्षुषोः पातु
हूं नासां परिरक्षतु ।।
मकारं वदनं पातु
तं कारं कंठमेवच ।
ग्यै कारं स्कंधदेशं मे
पातु फकारं बाहुयुग्मकम् ।।
मुटकारं हृदयं पातु
स्वाकारं स्तनयुग्मकं ।
पृष्ठदेशे तथा नाभिः
जठरं लिंगदेशकम् ।।
पादद्वयं च सर्वागं
हाकारं परिरक्षतु ।
सार्था दशाक्षरी विद्या
सर्वांगं परिरक्षतु ।।
इन्द्रोमां पातु पूर्वेच
वह्निकोणेऽतलोवतु ।
यमोमां दक्षिणेपातु
नैरृत्यां नैरृतिश्चमाम् ।।
पश्चिमे वरुणः पातु
वायव्यां पवनोऽवतु ।
उत्तरे धनदः पायात्
ऐशान्यामीश्वरः सदा ।।
ऊर्थ्वं ब्रह्मा सदा पातु
अधश्चानंत ऐव च ।
रक्षाहीनं तु यत् स्थानं
वर्जितं कवचेन तु ।।
तत्सर्वं रक्षमे देवि
मातंगी सर्वसिद्धिदा ।
इति ते कथितं देवि
कवचं परमाद्भुतम् ।।
फलशृति
त्रिसंध्यं यः पठेत् नित्यं
स साक्षात् शंकरः स्वयम् ।
पुष्पांजल्यष्टकं दत्त्वा
मूलेनैव पठेत् सकृत् ।।
शतवर्ष सहस्राणां
पूजायः फलमाप्नुयात् ।।
इति श्री मातंगी कवचम् समाप्तं
Sri Matangi Mahavidya
Kavacham
Atha Sankalpaha :
Om Sri Dasa Mahāvidyā Dēvatābhyō Namaha
Om Hreem Kleem Hoom Mātanginyai Phat Swāhā
Om Aim Shiva Shakthi Sai Siddhaguru Sri Ramanananda Maharshi Gurubhyō Namaha Om
Atmasakshātkāra Prāptyartham,
Tāntrika Sugnāna Siddhyartham,
Sri Mātangi Mahādevi Shīghra Katāksha, Siddhyartham,
Ashtaishwarya Prāptyardham,
Sarvābhīshta Prāpti Siddhyartham
Kashṭa Nashṭa Dukha Bhaya Shatru Vināshanārtham
Sarvapīda Nivaranārtham
Paramānanda Prāpti Siddhyartham
Sri Mātangi Kavacha Stotram Karishyē.
Take some water in a glass and touch the water.
Atha Sri Matangi Kavacha Paṭanam
Sri Shiva Uvachaha
Shṛunudēvi Pravakshyāmi
Mātangi Kavacham Shubham ।।
Tava Snēhāt Maheshāni
Kavacham Brahmarūpakam ।
Trailokyarakshaṇasyāsya
Dakshiṇāmūrti Saṅgyakaha ।।
Rishishchandovirāṭ Dēvī
Matangī Dēvatā Smritā ।
Dharmārtha Kāmamōksheshu
Viniyōgaha Prakeertitaha ।।
Kavacham Prarambhaha
Om Beejam Mē Shirah Pātu
Hreem Beejam Mē Lalāṭakam ।
Kleem Beejam Chakshushōh Pātu
Hoom Nāsām Parirakshatu ।।
Makāram Vadanam Pātu
Tam Kāram Kanṭhamēvacha ।
Gyai Kāram Skandhadēsham Mē
Pātu Phakāram Bāhuyugmakam ।।
Ṭakāram Hridayam Pātu
Swkāram Stanayugmakam ।
Prusṭhadēshē Tathā Nābhihi
Jaṭharam Lingadēshakam ।।
Pādadwayam Cha Sarvāngam
Hākāram Parirakshatu ।
Sārthā Dasāksharī Vidyā
Sarvāngam Parirakshatu ।।
Indrōmām Pātu Pūrvēcha
Vahnikoṇē Talōvatu ।
Yamomām Dakshiṇēpātu
Nairṛutyām Nairṛutishchamām ।।
Pashchimē Varunaha pātu
Vayavyām Pavanō Vatu ।
Uttarē Dhanadaha Pāyāt
Aishānyāmīshwaraha Sadā ।।
Ūrdhwam Brahmā Sadā Pātu
Adhashchānanta Eva Cha ।
Rakshāhīnam Tu Yatsthānam
Varjitam Kavachēna Tu ।।
Tatsarvam Rakshamē Dēvi
Matangī Sarvasiddhidā ।
Iti Tē Kathitam Dēvi
Kavacham Paramādbhutam ।।
Phalashruti
Trisandhyam Yah Paṭhētnityam
Sa Sakshāt Shankaraha Swayam ।
Pushpānjalyashṭakam Datvā
Mūlenaiva Paṭhet Sakṛit ।।
Shatavarsha Sahasrāṇām
Pūjāyāh Phalamāpnuyāt ।।